Monday 13 January 2014

Upanishads in the Muktika-Upanishad


Many thanks to Mr. Narayan Namboodiri for sharing this translation with us. You can follow Shri

Namboodiri on Twitter via his handle @PnNamboo






उपनिषद्विषये

(Based on Muktikopanishad)
मुक्तोपनिषदि, यत्र श्रीरामः स्वभक्तं हनूमन्तं आत्मज्ञानम् उपदिशति, उपनिषदां आहत्य सङ्ख्या, तथा १०८ मुख्योपनिषदां विषये, तासां नामानि च उल्लेखितानि सन्ति । एते श्लोकाः प्रथमोध्याये सन्ति ।     

वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय । ७ ॥
Sri Rama to Hanuman - I am well seated in Vedanta, so you take refuge in Vedanta) 

वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद ।
हनूमञ्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥ ८ ॥
Hanuman – Oh Rama! What are Vedantas and where do they exist?
Sri Rama – I will tell you where Vedantas exist, please hear from me.

निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः ।
तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः ॥ ९ ॥
Sri Rama –  Vedas with tehir details were borne out of Mahavishnu’s ie., my breath. And Vedanta exists in Veda like oil in gingelli grains.

राम वेदाः कति विधास्तेषां शाखाश्च राघव ।
तासूपनिषदः काः स्युः कृपया वद तत्वत ॥ १० ॥   
Hanuman – Oh Rama! Please tell me correctly how many types of Vedas are there, and the types of Veda shakhas. Also please tell me which are the Upanishads forming part of the Vedas?

ऋग्वेदादि विभागेने वेदाश्चत्वार ईरिताः ।
तेषां शाखाह्यनेकाः स्युस्थाषूपनिषदस्तथा ॥ ११ ॥
Rama – It is said that there are four different Vedas like Rgveda. They have many Shakhas, as also that many Upanishads.

ऋग्वेदस्य तु शाखाः स्युरेकविंशति स!ङ्ख्य काः ।
नवाधिक शतं शाखा यजुषो मारुतात्मज ॥ १२ ॥
सहस्र सङ्ख्यया जाताः शाखाः साम्नः परन्तप ।
अथर्वणस्य शाखा स्युः पञ्चाशद्भेदतो हरे ॥ १३ ॥
Hanuman! Rgveda has 21 Shakhas, Yajurveda has 109 Shakhas, Samaveda has 1000 Shakhas and Atharvaveda has 50 Shakhas. (Thus the total no of Veda shakhas would be 1180.

एकैकस्यास्तु शाखायाः एकैकोपनिषदन्मता । १-१४ ॥
Each of these Vedashakhashas has its own Upanishad.  Thus, no of Upanishads would also be 1180.  
३०–३९ श्लोकेषु १०८ मुख्योपनिषदां नामनि दृश्यन्ते । तासु १०८-तम उपनिषदस्ति मुक्तिकोप


Further information can by found here:






No comments: