Saturday 15 June 2013

Hitopadesha: The Ass in the Tiger Skin

First the story, then the analysis and translation... See how much you can make of it before going to the second section.

अस्ति हस्तिनापुरे कर्पुरविलासो नाम रजकः l
तस्य गर्दभो Sतिभारवाहनाद्दुर्लबो मुमुर्षुरिवाभवत् l
ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यसमीपे सस्यक्षेत्रे मोचितः l
ततो दूरादवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते l
 स च सुखेन सस्ये चरति l
अथैकदा केनापि सस्यरक्षकेण धूसरकंबलकृततनत्राणेन धनुष्काण्ड  सज्जीकृत्यावनतकयेनैकान्ते स्थितम् l 
तं च दूरे दृष्ट्वा गर्दभः पुष्टाङ्गो गर्दभीयमिति मत्वा शब्दं कुर्वाणस्तदभिमुखं धावितः l
ततस्तेन सस्यरक्षकेण गर्दभो Sयमिति ज्ञात्वा लीलायैव व्यापादितः l
अतो Sहं ब्रवीमि 
सुचिरं हि चरन्मौनं श्रेयः पश्यत्यबुद्धिमान्   
द्वीपिचर्मपरिच्छन्नो वाग्दोशाद्गर्दभो हतः 

Vigraha:
अस्ति हस्तिनापुरे कर्पुरविलासो नाम रजकः l
अस्ति हस्तिनापुरे कर्पुरविलासः नाम रजकः 
There was in Hastinapura a washerman called Vilaasa
तस्य गर्दभो Sतिभारवाहनाद्दुर्लबो मुमुर्षुरिवाभवत् l
तस्य गर्दभः अतिभारवाहनात् दुर्बलः मुमूर्षुः इव अभवत् 
His donkey, weak from carrying excessive burden (became) close to dying. 
ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यसमीपे सस्यक्षेत्रे मोचितः l
ततः तेन रकजकेन असौ व्याघ्र+चर्मणा प्रच्छाद्य अरण्य समीपे सस्य+क्षेत्रे मोचितः
Thereupon, having being covered in a tiger skin/hide he was let loose/released in corn field near the forest by the washerman.
ततो दूरादवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते l
ततः दूरात् अवलोक्य व्याघ्र+बुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते
Then having seen him from afar,judging/knowing him to be a tiger, the farmers quickly fled.
स च सुखेन सस्ये चरति l 
स च सुखेन सस्ये चरति
And he happily grazes on the corn.
अथैकदा केनापि सस्यरक्षकेण धूसरकंबलकृत तनत्राणेन धनुष्काण्ड सज्जीकृत्यावनतकयेनैकान्ते स्थितम्
अथ एकदा केनापि सस्य+रक्षकेण धूसर+कंबल+कृत+तनु +त्राणेन धनुष्काण्ड 
सज्जीण कृत्य अवनत कायेन एकान्ते स्थितम् 
Then one day some corn guardian, his body protected/covered by a grey blanket, having made ready a bow ans arrow, his body bent down, [he stood] in a lonely place
तं च दूरे दृष्ट्वा गर्दभः पुष्टाङ्गो गर्दभीयमिति मत्वा शब्दं कुर्वाणस्तदभिमुखं धावितः l 
तम् च दूरे दृष्टवा गर्दभः पुष्टाङ्गः गर्दभी इयम् इति मत्वा शब्दम् कुर्वाणः तस्य अभिमुखम् धावितः 
And having seen him from afar, the well fed donkey, having thought "This is a she-donkey, making a sound, ran towards him.
ततस्तेन सस्यरक्षकेण गर्दभो Sयमिति ज्ञात्वा लीलयैव व्यापादितः l
ततः तेन सस्य+रक्षकेण गर्दभः अयम् इति लीलाया एव व्यापादितः
Then, by the corn protector it was known 'this is a donkey', and he [the donkey] was easily killed 
अतो Sहं ब्रवीमि 
Hence, I say:
अतः अहम् ब्रवीमि 
Hence, I say:
सुचिरं हि चरन्मौनं श्रेयः पश्यत्यबुद्धिमान्   
सुचिरम् हि चरन् मौनम् श्रेयः पशयत्य् अभुद्धीमान्   
For a long time indeed, grazing in silence, the unintelligent sees prosperity
द्वीपिचर्मपरिच्छन्नो वाग्दोशाद्गर्दभो हतः 
द्वीपि+चर्म+परिच्छन्नः वाक् दोषात् गर्दभः हतः
But covered by a tiger skin, the ass was killed from a fault of his speech.






1 comment:

SARASWATHY said...

I really wish somebody would write a similar description giving meaning for every sentence for the first 5 stories. Please let me know if there is one already. This is an excellent description.